Ad Code

Responsive Advertisement

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

 

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 11 वाच्यम्

अभ्यासः

प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

(i) बालकः पायसं खादति।
_________ पायसः खाद्यते।
उत्तरम्:
बालकेन

(ii) अहं फलं खादामि।
_________ फलं खाद्यते।
उत्तरम्:
मया

(iii) त्वं किं शृणोषि?
_________ किं श्रूयते?
उत्तरम्:
त्वया

(iv) आवां चित्राणि पश्यावः।
_________ चित्राणि दृश्यन्ते।
उत्तरम्:
आवाभ्याम्

(v) वयं पाठं स्मरामः।
_________ पाठः स्मर्यते।
उत्तरम्:
अस्माभिः

(vi) बालकौ धावतः।
_________ धाव्यते।
उत्तरम्:
बालकाभ्याम्

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
_________ इतस्ततः भ्रम्यते।
उत्तरम्:
कुक्कुरैः

(viii) गजः शनैः शनैः चलति।
_________ शनैः शनैः चल्यते।
उत्तरम्:
गजेन

(ix) वानरः कूर्दति।
_________ कूर्यते।
उत्तरम्:
वानरेण

(x) अहं शाटिकां क्रीणामि।
_________ शाटिका क्रीयते।
उत्तरम्:
मया

प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत-

(i) श्रमिकः भारं वहति।
श्रमिकेण _________ उह्यते।
उत्तरम्:
भारः

(ii) सः पाषाणं त्रोटयति।
तेन _________ त्रोट्यते।
उत्तरम्:
पाषाणः

(iii) सा गीतं गायति।
तया _________ गीयते।
उत्तरम्:
गीतं

(iv) माता रोटिकां पचति
मात्रा _________ पच्यते।
उत्तरम्:
रोटिका

(v) पिता फलानि आनयति।
पिता _________ आनीयन्ते।
उत्तरम्:
फलानि

(vi) सेवकः सेवां करोति।
सेवकेन _________ क्रियते।
उत्तरम्:
सेवा

(vii) चिकित्सक: उपचारं करोति।
चिकित्सकेन _________ क्रियते।
उत्तरम्:
उपचारः

(viii) नीलिमा पाठं स्मरति।
नीलिमया _________ स्मर्यते।
उत्तरम्:
पाठः

(ix) अहं गृहं गच्छामि।
मया _________ गम्यते।
उत्तरम्:
गृह

(x) आवां लेखान् लिखावः।
आवाम्यां _________ लिख्यन्ते।
उत्तरम्:
लेखाः

प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत-

(i) अहं जलं पिबामि।
मया जलं _________।
उत्तरम्:
पीयते

(ii) आवां विद्यालयं गच्छावः
आवाभ्यां विद्यालयः _________।
उत्तरम्:
गम्यते

(iii) वयं ग्रामं गच्छामः।
अस्माभिः ग्रामः _________।
उत्तरम्:
गम्यते

(iv) त्वं फलानि खादसि।
त्वया फलानि _________।
उत्तरम्:
खाद्यान्ते

(v) छात्रः अध्ययनं करोति।
छात्रेण अध्ययनं _________।
उत्तरम्:
क्रियते

(vi) अहं श्रान्तः भवामि।
मया श्रान्तः _________।
उत्तरम्:
भूयते

(vii) बालकः क्रीडति।
बालकेन _________।
उत्तरम्:
क्रीड्यते

(viii) शिष्यः गुरुं सेवते।
शिष्येण गुरुः _________।
उत्तरम्:
सेव्यते

(ix) पाचकः भोजनं पचति।
पाचकेन भोजनं _________।
उत्तरम्:
पञ्चते

(x) धावकः धावति।
धावकेन _________।
उत्तरम्:
धाव्यते

Post a Comment

0 Comments