Ad Code

Responsive Advertisement

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

 

Abhyasvan Bhav Sanskrit Class 10 Solutions Chapter 12 अशुद्धिसंशोधना

अभ्यासः

1. अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

प्रश्न i.
वयं चित्रं पश्यन्ति।
उत्तरम्:
ते चित्रं पश्यन्ति।

प्रश्न ii.
भवान् भोजनं खाद।
उत्तरम्:
भवान् भोजनं खादतु।

प्रश्न iii.
त्वं पाठं स्मरतु।
उत्तरम्:
त्वं पाठं स्मर।

प्रश्न iv.
सः पीतः वस्त्रं धारयति।
उत्तरम्:
सः पीतं वस्त्रं धारयति।

प्रश्न v.
त्रीणि वृक्षाः तत्र शोभन्ते।
उत्तरम्:
त्रयः वृक्षाः तत्र शोभन्ते।

प्रश्न vi.
ताः महिलाः न गमिष्यति।
उत्तरम्:
ता: महिला: न गमिष्यन्ति।

प्रश्न vii.
त्वम् किं क्रियते?
उत्तरम्:
त्वया कि क्रियते?

प्रश्न viii.
पिता श्वः आगच्छति।
उत्तरम्:
पिता श्वः आगमिष्यति।

प्रश्न ix.
युष्माभिः किं पठन्ति?
उत्तरम्:
ते किं पठन्ति/यूयं किं पठथ?

प्रश्न x.
सः तत्र न सन्ति।
उत्तरम्:
ते तत्र न सन्ति।

प्रश्न xi.
अमितेन एतत् कार्यं करोति।
उत्तरम्:
अमितेन एतत् कार्यं क्रियते।

प्रश्न xii.
यूयं तत्र न गन्तव्यम्।
उत्तरम्:
युष्माभिः तत्र न गन्तव्यम्।

प्रश्न xiii.
मया एतानि फलानि खादितव्यम्।
उत्तरम्:
मया एतानि फलानि खादितव्यानि।

प्रश्न xiv.
कन्याः पाठं पठति।
उत्तरम्:
कन्या पाठं पठति।

प्रश्न xv.
अम्बा भोजनं पचन्ति।
उत्तरम्:
अम्बा भोजनं पचति।

प्रश्न xvi.
तेन भोजनं खादनीयानि।
उत्तरम्:
तेन भोजनं खादनीयम्।

प्रश्न xvii.
अम्बा तत्र सन्ति।
उत्तरम्:
अम्बा तत्र अस्ति।

प्रश्न xviii.
त्वम् जलं पानीयम्।
उत्तरम्:
त्वया जलं पानीयम्।

प्रश्न xix.
ते लेखान् लिखति।
उत्तरम्:
सः लेखान् लिखति।

प्रश्न xx.
अस्माभिः फलानि खाद्यते।
उत्तरम्:
अस्माभिः फलं खाद्यते।

Post a Comment

0 Comments